![Advances in Care podcast artwork](https://cdn.player.fm/images/55928701/series/ElP1AC184YuHqdZr/32.jpg 32w, https://cdn.player.fm/images/55928701/series/ElP1AC184YuHqdZr/64.jpg 64w, https://cdn.player.fm/images/55928701/series/ElP1AC184YuHqdZr/128.jpg 128w, https://cdn.player.fm/images/55928701/series/ElP1AC184YuHqdZr/256.jpg 256w, https://cdn.player.fm/images/55928701/series/ElP1AC184YuHqdZr/512.jpg 512w)
![Advances in Care podcast artwork](/static/images/64pixel.png)
कश्चित् वणिक् वाणिज्ये महतीं हानिम् अनुभूय भोजराजं प्रचुरं धनं ऋणरूपेण अयाचत "यावच्छक्यम् अस्मिन् जीवनकाले एव प्रत्यर्पयिष्यामि । यत् शिष्टं स्यात् तत् जन्मान्तरे प्रत्यर्पयिष्यामि" इति अवदत् च । गमनावसरे सायङ्काले सम्प्राप्ते कस्यचित् तिलकस्य गृहे न्यवसन्, रात्रौ बलीवर्दयोः सम्भाषणं श्रुतवान् । पशुभाषाभिज्ञः सः ज्ञातवान् यत् तौ द्वौ पूर्वस्मिन् जन्मनि एतस्मात् तिलकात् ऋणं स्वीकृतवन्तौ आस्ताम् । इह जन्मनि तैलपेषणीम् आवहन्तौ महता कष्टेन ऋणं प्रत्यर्पयन्तौ स्तः इति । अपरस्मिन् जन्मनि ऋणप्रत्यर्पणभारं वोढुं सर्वथा नेच्छन् सः वणिक्, भोजराजं सर्वं वृत्तान्तम् उक्त्वा, स्वीकृतं धनं प्रत्यर्पयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A certain merchant, who had suffered a loss, took a large loan from King Bhoja, saying he would repay it as soon as possible in this lifetime and whatever remained in the next life. In the evening, while returning home, he stayed at an oil miller's house and overheard a conversation between an ox and a bull, as he could understand the language of animals. He learned that both the ox and the bull had taken a loan from the oil miller in their previous birth, and now, with great difficulty, they were repaying it. The merchant, not wanting to carry the burden of repaying the debt in the next life, returned the loan to the king the next day.
110 حلقات
कश्चित् वणिक् वाणिज्ये महतीं हानिम् अनुभूय भोजराजं प्रचुरं धनं ऋणरूपेण अयाचत "यावच्छक्यम् अस्मिन् जीवनकाले एव प्रत्यर्पयिष्यामि । यत् शिष्टं स्यात् तत् जन्मान्तरे प्रत्यर्पयिष्यामि" इति अवदत् च । गमनावसरे सायङ्काले सम्प्राप्ते कस्यचित् तिलकस्य गृहे न्यवसन्, रात्रौ बलीवर्दयोः सम्भाषणं श्रुतवान् । पशुभाषाभिज्ञः सः ज्ञातवान् यत् तौ द्वौ पूर्वस्मिन् जन्मनि एतस्मात् तिलकात् ऋणं स्वीकृतवन्तौ आस्ताम् । इह जन्मनि तैलपेषणीम् आवहन्तौ महता कष्टेन ऋणं प्रत्यर्पयन्तौ स्तः इति । अपरस्मिन् जन्मनि ऋणप्रत्यर्पणभारं वोढुं सर्वथा नेच्छन् सः वणिक्, भोजराजं सर्वं वृत्तान्तम् उक्त्वा, स्वीकृतं धनं प्रत्यर्पयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A certain merchant, who had suffered a loss, took a large loan from King Bhoja, saying he would repay it as soon as possible in this lifetime and whatever remained in the next life. In the evening, while returning home, he stayed at an oil miller's house and overheard a conversation between an ox and a bull, as he could understand the language of animals. He learned that both the ox and the bull had taken a loan from the oil miller in their previous birth, and now, with great difficulty, they were repaying it. The merchant, not wanting to carry the burden of repaying the debt in the next life, returned the loan to the king the next day.
110 حلقات
يقوم برنامج مشغل أف أم بمسح الويب للحصول على بودكاست عالية الجودة لتستمتع بها الآن. إنه أفضل تطبيق بودكاست ويعمل على أجهزة اندرويد والأيفون والويب. قم بالتسجيل لمزامنة الاشتراكات عبر الأجهزة.