Artwork

المحتوى المقدم من Samskrita Bharati. يتم تحميل جميع محتويات البودكاست بما في ذلك الحلقات والرسومات وأوصاف البودكاست وتقديمها مباشرة بواسطة Samskrita Bharati أو شريك منصة البودكاست الخاص بهم. إذا كنت تعتقد أن شخصًا ما يستخدم عملك المحمي بحقوق الطبع والنشر دون إذنك، فيمكنك اتباع العملية الموضحة هنا https://ar.player.fm/legal.
Player FM - تطبيق بودكاست
انتقل إلى وضع عدم الاتصال باستخدام تطبيق Player FM !

01-10

 
مشاركة
 

Manage episode 167046615 series 1319026
المحتوى المقدم من Samskrita Bharati. يتم تحميل جميع محتويات البودكاست بما في ذلك الحلقات والرسومات وأوصاف البودكاست وتقديمها مباشرة بواسطة Samskrita Bharati أو شريك منصة البودكاست الخاص بهم. إذا كنت تعتقد أن شخصًا ما يستخدم عملك المحمي بحقوق الطبع والنشر دون إذنك، فيمكنك اتباع العملية الموضحة هنا https://ar.player.fm/legal.
https://archive.org/download/BhagavadGitaSanskrit/01-10-SBUSA-BG.mp3

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।

01-10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।

पदच्छेतः

अपर्याप्तम्, तत्, अस्माकम्, बलम्, भीष्माभिरक्षीतम्।

पर्याप्तम्, तु, इदम्, एतेषाम्, बलम्, भीमाभिरक्षितम्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अपर्याप्तम् अ. नपुं. प्र. एक. तत् तद्-द. सर्व. नपुं. प्र. एक.
अस्माकम् अस्मद्-द. सर्व. ष. बहु. बलम् अ. नपुं. प्र. एक.
भीष्माभिरक्षीतम् अ. नपुं. प्र. एक.
पर्याप्तम् अ. नपुं. प्र. एक. तु अव्ययम्
इदम् इदम्-म. सर्व. नपुं. प्र. एक. एतेषाम् एतद्-द. सर्व. पुं. ष. बहू.
बलम् अ. नपुं. प्र. एक. भीमाभिरक्षितम् अ. नपुं. प्र. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
अस्माकम् कौरवाणाम् भीष्माभिरक्षितम् भाष्मेण संसक्षितम्
तद् बलम् तद् सैन्यम् अपर्याप्तम् असमर्थम्
एतेषां तु पाण्डवानाम् पुनः भीमाभिरक्षितम् भीमेन संरक्षितम्
इदं बलम् इदं सैन्यम् पर्याप्तम् समर्थम्

अन्वयः

अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्। इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति)।

आकाङ्क्षा

अपर्याप्तम्।
किम् अपर्याप्म्? तद् अपर्याप्तम्।
तद् किम् अपर्याप्म्? तद् बलम् अपर्याप्तम्।
कीदृशं तद् बलम् अपर्याप्म्? भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्।
केषां भीष्माभिरक्षितं तद् बलम् अपर्याप्म्? अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्।
अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्। इदं तु पर्याप्तम्।
इदं तु किं पर्याप्तम्? इदं तु बलं पर्याप्तम्।
इदं तु कीदृशं बलं पर्याप्तम्? इदं तु भीमाभिरक्षितं बलं पर्याप्तम्।
इदं तु केषां भीमाभिरक्षितं बलं पर्याप्तम्? इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम्।

तात्पर्यम्

यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमितम् असमर्थं। पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति।

व्याकरणम्

सन्धिः

अपर्याप्तं तदस्माकम् अपर्याप्तम् + तदस्माकम् अनुस्वारसन्धिः
तदस्माकम् तत् + अस्माकम् जश्त्वसन्धिः
तदस्माकं बलम् तदस्माकम् + बलम् अनुस्वारसन्धिः
बलं भिष्माभिरक्षितम् बलम् + भिष्माभिरक्षितम् अनुस्वारसन्धिः
त्विदम् तु + इदम् यण्-सन्धिः
पर्याप्तं त्विदम् पर्याप्तम् + त्विदम् अनुस्वारसन्धिः
एतेषां बलम् एतेषाम् + बलम् अनुस्वारसन्धिः
बलं भीमाभिरक्षितम् बलम् + भीमाभिरक्षितम् अनुस्वारसन्धिः

समासः

अपर्याप्तम् न पर्याप्तम् नञ्-ततत्पुरुषः।
भीष्माभिरक्षितम् भीष्मेण अभिरक्षितम् तृतीयातत्पुरुषः।
भीमाभिरक्षितम् भीमेव अभिरक्षितम् तृतीयातत्पुरुषः।

कृदन्तः

पर्याप्तम् परि + आप् + क्त (कर्तरि)
  continue reading

33 حلقات

Artwork
iconمشاركة
 
Manage episode 167046615 series 1319026
المحتوى المقدم من Samskrita Bharati. يتم تحميل جميع محتويات البودكاست بما في ذلك الحلقات والرسومات وأوصاف البودكاست وتقديمها مباشرة بواسطة Samskrita Bharati أو شريك منصة البودكاست الخاص بهم. إذا كنت تعتقد أن شخصًا ما يستخدم عملك المحمي بحقوق الطبع والنشر دون إذنك، فيمكنك اتباع العملية الموضحة هنا https://ar.player.fm/legal.
https://archive.org/download/BhagavadGitaSanskrit/01-10-SBUSA-BG.mp3

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।

01-10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।

पदच्छेतः

अपर्याप्तम्, तत्, अस्माकम्, बलम्, भीष्माभिरक्षीतम्।

पर्याप्तम्, तु, इदम्, एतेषाम्, बलम्, भीमाभिरक्षितम्॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अपर्याप्तम् अ. नपुं. प्र. एक. तत् तद्-द. सर्व. नपुं. प्र. एक.
अस्माकम् अस्मद्-द. सर्व. ष. बहु. बलम् अ. नपुं. प्र. एक.
भीष्माभिरक्षीतम् अ. नपुं. प्र. एक.
पर्याप्तम् अ. नपुं. प्र. एक. तु अव्ययम्
इदम् इदम्-म. सर्व. नपुं. प्र. एक. एतेषाम् एतद्-द. सर्व. पुं. ष. बहू.
बलम् अ. नपुं. प्र. एक. भीमाभिरक्षितम् अ. नपुं. प्र. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
अस्माकम् कौरवाणाम् भीष्माभिरक्षितम् भाष्मेण संसक्षितम्
तद् बलम् तद् सैन्यम् अपर्याप्तम् असमर्थम्
एतेषां तु पाण्डवानाम् पुनः भीमाभिरक्षितम् भीमेन संरक्षितम्
इदं बलम् इदं सैन्यम् पर्याप्तम् समर्थम्

अन्वयः

अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्। इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति)।

आकाङ्क्षा

अपर्याप्तम्।
किम् अपर्याप्म्? तद् अपर्याप्तम्।
तद् किम् अपर्याप्म्? तद् बलम् अपर्याप्तम्।
कीदृशं तद् बलम् अपर्याप्म्? भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्।
केषां भीष्माभिरक्षितं तद् बलम् अपर्याप्म्? अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्।
अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्। इदं तु पर्याप्तम्।
इदं तु किं पर्याप्तम्? इदं तु बलं पर्याप्तम्।
इदं तु कीदृशं बलं पर्याप्तम्? इदं तु भीमाभिरक्षितं बलं पर्याप्तम्।
इदं तु केषां भीमाभिरक्षितं बलं पर्याप्तम्? इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम्।

तात्पर्यम्

यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमितम् असमर्थं। पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति।

व्याकरणम्

सन्धिः

अपर्याप्तं तदस्माकम् अपर्याप्तम् + तदस्माकम् अनुस्वारसन्धिः
तदस्माकम् तत् + अस्माकम् जश्त्वसन्धिः
तदस्माकं बलम् तदस्माकम् + बलम् अनुस्वारसन्धिः
बलं भिष्माभिरक्षितम् बलम् + भिष्माभिरक्षितम् अनुस्वारसन्धिः
त्विदम् तु + इदम् यण्-सन्धिः
पर्याप्तं त्विदम् पर्याप्तम् + त्विदम् अनुस्वारसन्धिः
एतेषां बलम् एतेषाम् + बलम् अनुस्वारसन्धिः
बलं भीमाभिरक्षितम् बलम् + भीमाभिरक्षितम् अनुस्वारसन्धिः

समासः

अपर्याप्तम् न पर्याप्तम् नञ्-ततत्पुरुषः।
भीष्माभिरक्षितम् भीष्मेण अभिरक्षितम् तृतीयातत्पुरुषः।
भीमाभिरक्षितम् भीमेव अभिरक्षितम् तृतीयातत्पुरुषः।

कृदन्तः

पर्याप्तम् परि + आप् + क्त (कर्तरि)
  continue reading

33 حلقات

كل الحلقات

×
 
Loading …

مرحبًا بك في مشغل أف ام!

يقوم برنامج مشغل أف أم بمسح الويب للحصول على بودكاست عالية الجودة لتستمتع بها الآن. إنه أفضل تطبيق بودكاست ويعمل على أجهزة اندرويد والأيفون والويب. قم بالتسجيل لمزامنة الاشتراكات عبر الأجهزة.

 

دليل مرجعي سريع

حقوق الطبع والنشر 2025 | سياسة الخصوصية | شروط الخدمة | | حقوق النشر
استمع إلى هذا العرض أثناء الاستكشاف
تشغيل